Śrīkoṣa
Chapter 24

Verse 24.13

कूटाकारयुतं वापि गरुडेनापिशोभितम् ।
सिंहयुक्तमयुक्तं वा बहुद्वारयुतं तु वा ॥ १३ ॥