Śrīkoṣa
Chapter 24

Verse 24.16

अश्वत्थं व वटं वापि प्लक्षं वा बिल्व मेववा ।
तालं वेणुं तथैवापि कारयेद्विधिचोदितम् ॥ १६ ॥