Śrīkoṣa
Chapter 24

Verse 24.17

द्वारायामसमं वापि स्तम्भायामसमन्तु वा ।
आयामर्धेन विस्तीर्णं हस्तमानमथापि वा ॥ १७ ॥