Śrīkoṣa
Chapter 24

Verse 24.20

तन्मध्ये वेदिकां कुर्यात् विधिरेवं प्रकीर्तितः ।
मण्डलं मध्यभागे तु दक्षिणे कुम्भसंस्थितम् ॥ २० ॥