Śrīkoṣa
Chapter 24

Verse 24.21

उत्तरे चाग्निकुण्डं स्यात्सौम्येशानान्तरेपि वा ।
एकैकं पञ्चहस्तं वा चतुर्हस्तं त्रिहस्तकम् ॥ २१ ॥