Śrīkoṣa
Chapter 24

Verse 24.22

तत्पीठ हस्तमानं वा तालमानमथापि वा ।
वेदिकोच्छ्रायमानं वा चतुरङ्गुलकं भवेत् ॥ २२ ॥