Śrīkoṣa
Chapter 24

Verse 24.25

तद्बहिश्चाष्टदेशे तु कुण्डं कुर्याद्विचक्षणः ।
अश्रं योनिं तथा चापं त्र्यश्रं वृत्तं षडश्रकम् ॥ २५ ॥