Śrīkoṣa
Chapter 24

Verse 24.27

चतुष्कुण्डमथो वापि एतन्न्यूनन्नकारयेत् ।
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितःक्रमात् ॥ २७ ॥