Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.27
Previous
Next
Original
चतुष्कुण्डमथो वापि एतन्न्यूनन्नकारयेत् ।
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितःक्रमात् ॥ २७ ॥
Previous Verse
Next Verse