Śrīkoṣa
Chapter 5

Verse 5.15

बहिःकोणाष्टकं पीतं मध्यमं श्यामलं भवेत् ।
तद्बहिः केसरं विद्यात् रक्तवर्णेन पूरितम् ॥ १५ ॥