Śrīkoṣa
Chapter 24

Verse 24.30

गरुडं पूर्वदिग्भागे दक्षिणे चक्रमेव च ।
पश्चिमे वायुपुत्रन्तु विष्वक्सेनं तथोत्तरे ॥ ३० ॥