Śrīkoṣa
Chapter 24

Verse 24.34

एवङ्कृत्वा विधानेन पवित्रं वाथ कारयेत् ।
क्षौमं कार्पासकं वापि स्वर्णसूत्रमथापि वा ॥ ३४ ॥