Śrīkoṣa
Chapter 24

Verse 24.35

ब्राह्मण्या निर्मितं वाथ क्रीतं चैवापणस्थले ।
अयुग्मं युग्मं वापि अयुग्मे नवकं भवेत् ॥ ३५ ॥