Śrīkoṣa
Chapter 24

Verse 24.36

युग्मेर्द्वादशकं प्रोक्तमष्टौ वापि चतुष्टयम् ।
प्रक्षाल्य शुद्धतोयेन शोषयेत्प्रणवेन तु ॥ ३६ ॥