Śrīkoṣa
Chapter 24

Verse 24.37

निर्माणमण्डपे विप्र गोमयालेपनं भवेत् ।
शङ्खञ्च निखनेद्भूमौ आचार्यो वायुसूत्रकैः ॥ ३७ ॥