Śrīkoṣa
Chapter 24

Verse 24.40

यद्वा सहस्रमरकं तदर्धञ्च तदर्धकम् ।
तदर्धञ्चाद्यकं चैव ग्रन्थयेद्विधिना ततः ॥ ४० ॥