Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.43
Previous
Next
Original
पञ्चकं वेदिमानं स्यात् उपकुम्भेषु चेष्यते ।
त्रितयं द्वितयं वापि समासं वा समाचरेत् ॥ ४३ ॥
Previous Verse
Next Verse