Śrīkoṣa
Chapter 24

Verse 24.56

चण्डादि परिवाराणां मुखमानं प्रकीर्तितम् ।
बिम्बप्रमाणकं पीठे प्रभामानं तु तद्भवेत् ॥ ५६ ॥