Śrīkoṣa
Chapter 24

Verse 24.58

आचार्या बहवः प्रोक्ता ऋत्विजश्च तथैव च ।
परिचारकाश्च बहवः पवित्रारोपणे वरम् ॥ ५८ ॥