Śrīkoṣa
Chapter 24

Verse 24.60

पूरितं मृद्विलेपेन कुङ्कुमेनानुरञ्जयेत् ।
पृथक् पात्रे विनिक्षिप्य पुष्पगन्धैश्च साधयेत् ॥ ६० ॥