Śrīkoṣa
Chapter 24

Verse 24.61

कुम्भयोग्यानि चैकस्मिन् मण्डले चाग्निनापरे ? ।
कुण्डयोग्यानि चैकस्मिन् बिम्बयोग्यानि चापरे ॥ ६१ ॥