Śrīkoṣa
Chapter 24

Verse 24.65

मण्डपं समलङ्कृत्य तोरणाद्यैरशेषतः ।
मृद्ग्रहं पूर्ववत्कृत्वा पालिकाः परिपूरयेत् ॥ ६५ ॥