Śrīkoṣa
Chapter 24

Verse 24.67

षोडशं द्वादशं वापि अष्टकं वा समाचरेत् ।
पालिकास्यानुरूपेण सूत्रपातं समाचरेत् ॥ ६७ ॥