Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.67
Previous
Next
Original
षोडशं द्वादशं वापि अष्टकं वा समाचरेत् ।
पालिकास्यानुरूपेण सूत्रपातं समाचरेत् ॥ ६७ ॥
Previous Verse
Next Verse