Śrīkoṣa
Chapter 24

Verse 24.68

व्रीहिपीठे प्रतिष्ठाप्य सोमकुम्भन्तु विन्यसेत् ।
बीजपात्रं तथा पूर्वं द्वारपूजां समाचरेत् ॥ ६८ ॥