Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 5
Verse 5.19
Previous
Next
Original
पीठान्तरन्तु रक्तं स्यात्पीठादित्युत्तरं शृणु ।
यन्त्रबाह्ये विशेषेण त्रिंशद्विंशतिरेव वा ॥ १९ ॥
Previous Verse
Next Verse