Śrīkoṣa
Chapter 24

Verse 24.70

सम्पाताज्येन विप्रेन्द्र घृतारोपणमाचरेत् ।
बीजावापं ततःकुर्यात् बलिं दद्याद्विचक्षणः ॥ ७० ॥