Śrīkoṣa
Chapter 24

Verse 24.71

गुह्यस्थाने निवेश्याथ अपरे वासरे यजेत् ।
एकादश्यान्तु प्राप्तायां धामप्रक्षालनं चरेत् ॥ ७१ ॥