Śrīkoṣa
Chapter 24

Verse 24.74

विचित्रपुष्पमाल्यैश्च मुक्तादामैश्च दर्पणैः ।
फलैर्नानाविधैश्चैव रम्भापुगगणैस्तु वा ॥ ७४ ॥