Śrīkoṣa
Chapter 24

Verse 24.75

बहुदीपगणैर्युक्तं फलपुष्पादिभिस्तथा ।
मध्ये वेदिं विशेषेण मण्डलं कारयेद्बुधः ॥ ७५ ॥