Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.75
Previous
Next
Original
बहुदीपगणैर्युक्तं फलपुष्पादिभिस्तथा ।
मध्ये वेदिं विशेषेण मण्डलं कारयेद्बुधः ॥ ७५ ॥
Previous Verse
Next Verse