Śrīkoṣa
Chapter 24

Verse 24.77

चक्राब्जं स्वस्तिकं वापि इष्टसिद्धिमथापि वा ।
वासुदेवाख्ययन्त्रं वा विष्णुयन्त्रं मथापि वा ॥ ७७ ॥