Śrīkoṣa
Chapter 5

Verse 5.20

सप्तकं पञ्चकं वापि विस्तारं सम्प्रकीर्तितम् ।
पीठं वीथीं च द्वारञ्च क्रमाद्बुध्या विलेपयेत् ॥ २० ॥