Śrīkoṣa
Chapter 24

Verse 24.80

कुम्भे कुम्भे विशेषेण नारिकेलफलं न्यसेत् ।
क्रमुकं स्तम्बकं वापि नारिकेलस्य मन्चरीम् ॥ ८० ॥