Śrīkoṣa
Chapter 24

Verse 24.83

क्रमुकैस्तम्बकैश्चैव पनसाम्रफलैस्तथा ।
कुम्भे कुण्डे विशेषेण तथैव परिपूजयेत् ॥ ८३ ॥