Śrīkoṣa
Chapter 24

Verse 24.84

वेदिपश्चिमभागे तु उत्सवं सन्निवेशयेत् ।
सिंहासने समारोप्य परिष्कारे परिष्कृते ॥ ८४ ॥