Śrīkoṣa
Chapter 24

Verse 24.85

एवं कृत्वा विधानेन द्वारपूजां समाचरेत् ।
पुण्याहं कारयेद्धीमान् स्नपनं सम्यगाचरेत् ॥ ८५ ॥