Śrīkoṣa
Chapter 24

Verse 24.86

एकाशीतिघटैर्वापि षट्त्रिंशत्कलशैस्तु वा ।
गोक्षीरं केवलं वापि नारिकेलरसं तु वा ॥ ८६ ॥