Śrīkoṣa
Chapter 24

Verse 24.88

नीराजनं ततः कृत्वा अलङ्कारासने न्यसेत् ।
कुम्भेषु मण्डले चैव कुम्भपूजां समाचरेत् ॥ ८८ ॥