Śrīkoṣa
Chapter 24

Verse 24.89

अनैकैरुपचारैश्च पूजयेद्देवबिम्बवत् ।
उपकुम्भेषु सर्वेषु षोडशैः परिपूजयेत् ॥ ८९ ॥