Śrīkoṣa
Chapter 24

Verse 24.95

पञ्चतत्वमयो ब्रह्मा पञ्चतत्वमयं जगत् ।
पञ्चतत्वमयं सर्वं जगद्दृष्टं चराचरम् ॥ ९५ ॥