Śrīkoṣa
Chapter 24

Verse 24.96

तस्मात्सर्वप्रयत्नेन मण्डलारादनं परम् ।
मण्डले पूजयेद्देवं वासुदेवमनामयम् ॥ ९६ ॥