Śrīkoṣa
Chapter 24

Verse 24.99

मूलबेरे तथा कुर्यात् प्रधानकुण्डे होमयेत् ? ।
विष्णुमन्त्रेण मन्त्रज्ञः समिदाज्यचरून् क्रमात् ॥ ९९ ॥