Śrīkoṣa
Chapter 5

Verse 5.22

पीठादिरहितं वापि पञ्चरेखां बहिर्लिखेत् ।
पञ्चवर्णक्रमाद्विप्र रेखायाः त्रित्रिवर्णकम् ॥ २२ ॥