Śrīkoṣa
Chapter 24

Verse 24.100

दिक्कुण्डे तु विशेषेण ऋत्विजैर्होममाचरेत् ।
ऋत्विजामप्यभावे तु आचार्यस्स्वयमाचरेत् ॥ १०० ॥