Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 24
Verse 24.101
Previous
Next
Original
पालाशं खादिरञ्चैव बिल्वमौदुम्बरन्तथा ।
प्लक्षन्यग्रोधापामार्गमश्वत्थंसमिदष्टकम् ॥ १०१ ॥
Previous Verse
Next Verse