Śrīkoṣa
Chapter 24

Verse 24.101

पालाशं खादिरञ्चैव बिल्वमौदुम्बरन्तथा ।
प्लक्षन्यग्रोधापामार्गमश्वत्थंसमिदष्टकम् ॥ १०१ ॥