Śrīkoṣa
Chapter 24

Verse 24.104

व्रीहिमाषयवाश्चैव गोधूमश्चाष्टमं भवेत् ।
अष्टकुण्डेषु होतव्यं तद्द्रव्यैस्तु पृथक् पृथक् ॥ १०४ ॥