Śrīkoṣa
Chapter 24

Verse 24.106

तदर्धं तण्डुलञ्चैव तदर्धं तिलमेव च ।
तस्योपरि न्यसेत्पात्रं पीठवत्परिपूजयेत् ॥ १०६ ॥