Śrīkoṣa
Chapter 24

Verse 24.108

प्रोक्षणं ताडनं दाहमुत्पाटापूरणं तथा ? ।
लोहकारमृत्तिकाभिर्भोगिकालञ्च पूजनम् ? ॥ १०८ ॥