Śrīkoṣa
Chapter 24

Verse 24.110

गन्धानुलेपनं कुर्यात् धूपद्रव्यश्च धूपयेत् ।
गन्धपुष्पेषु निक्षिप्य स्थापयेदम्बरेण तु ॥ ११० ॥