Śrīkoṣa
Chapter 24

Verse 24.111

पुनः पूजां ततः कृत्वा कौतुकं बन्धयेत्सुधीः ।
मूलबिम्बे तथा बध्वा आचार्यस्य च बन्धयेत् ॥ १११ ॥