Śrīkoṣa
Chapter 24

Verse 24.115

सर्वं घृतमयं वापि नालिकेरजलं तु वा ।
पूर्ववत्स्नपनं कृत्वा नीराजनावसानकम् ॥ ११५ ॥