Śrīkoṣa
Chapter 24

Verse 24.116

अलङ्कारासने नीत्वा अलङ्कारैरलङ्कृतैः ।
सिंहासने निवेश्याथ श्रीभूमिसहितं विभुम् ॥ ११६ ॥